Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 56
________________ सूत्रकृताङ्ग प्रशस्तिः / दीपिका। भत्सितकलिकालुष्याः, शिष्यास्तेषां यथार्थनामानः / श्रीसुमतिसाधुगुरखो लक्ष्मीसुरभीकारसद्यशोगुरवः // 7 // तत्पट्टे प्रवादेप्सित-पूरणचिन्तामणीयमानानाम् / लब्धाधिकमानानां, सुहेमविमलाभिधानानाम् // 8 // सूरीन्द्रगच्छनायक-पदवीप्राप्तप्रभाप्रतिष्ठानाम् / शिष्याणुर्गुणशासन-जननीतिथि सम्मिते 61583) वर्षे // 9 // विबुधविन्ध्थें चंच्या(?)x स्वस्य स्मृतये परोपकृतये च / सूत्रकृताङ्गस्यैतां, हर्षकुलो दीपिकामलिखत् // 10 // काश्चित्प्रमाणयुक्ती-प्रथयं नात्र सुगमताहेतोः। तत एव नैव विहितो, लक्षणसन्धिस्तथा क्यापि // 11 // सूत्रासङ्गतमत्रा-वादि कथश्चिन्मया यदवतया / तच्छोधयन्तु सुधियः, कृपया मात्सर्यमुत्साय // 12 // ग्रन्थमितिरनुमिताऽत्र च, सप्तसहस्राणि किश्चिनानि / विबुधजनवाच्यमानोऽयं, ग्रन्थोऽयं जगति जयतु चिरम् // 13 // // 28 // x “विबुधनामकशिष्यः" इति मुद्रितायाम् / // 28 //

Loading...

Page Navigation
1 ... 54 55 56