Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 54
________________ सूत्रकृता सूत्र दीपिका। ॥२७॥ अनिदानां स्थिरतयाऽस्थापिताना 'अनुपधारितानां ' अनवधारितानां निर्णीतानां न श्रद्धानं कृतवान् न प्रत्याख्यान- द्वितीय रुचिं च कृतवान् । इदानीं तु युष्मदन्तिके श्रुत्वा ज्ञात्वा च दृष्टान्तादिविशेषणविशिष्टानां पदानां एनमर्थ श्रधेऽहं रुचिंच करोमि एवमेदद् यथा यूयं वदथ ॥ ३८ ॥ स्कन्धस्य तए णं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-(इत्यादि) धम्मं उवसंपज्जित्ताणं विह रित्तए (सू०)॥ ३९ ॥ द्वितीयाव्याख्या-ततः श्रीगौतम उदकमवादीद्यथा-अस्मिन्नर्थे श्रद्धानं कुरु-हे आर्य ! प्रत्ययं रुचिं च कुरु, एवमेतद्यथा ध्ययने वयं वदामः तथा त्वं प्रत्येहि । ततः स उदकः श्रीगौतममेवमवादीत-इच्छाम्यहं भदन्त ! युष्मत्समीपे चातुर्यामिकाच्चतुर्बत सप्तमोरूपाद्धर्मात् पश्चयामिकं पञ्चमहाव्रतरूपं सप्रतिक्रमणं धर्ममुपसम्पद्य-स्वीकृत्य विहर्तुमिति ॥ ३९ ॥ देशकः। तए णं से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छद (इत्यादि) सपडिक्कमणं धम्म उवसंपजिवाणं विहाइ तिबेमि (सू०) ॥४०॥ ॥ नालंदइज्ज सत्तमं अज्ज्ञयणं समत्तं ॥ व्याख्या-ततो भगवान् गौतमस्तं प्राक्प्रतिपन्नश्रीपार्श्वशासनव्रतमुदकं गृहीत्वा यत्र श्रीवीरो भगवाँस्तत्रैवोपा- | गच्छति । ततः स उदकः श्रमण भगवन्तं श्रीवीरं त्रिकृत्वा आदक्षिणं प्रदिक्षिणं करोति, तिस्रः प्रदक्षिणाः करोतीति, कृत्वा च वन्दते नमस्यति, वन्दित्वा नमस्यित्वा च एवमवादीत-इच्छामि भदन्त ! युष्मदन्तिके चातुर्यामाद्धर्मात्पञ्चमहाबतिकं धर्ममुपसम्पद्य विहर्तुमिति । ततः श्रीवीरस्तमुदकमेवमवादी-यथासुखं देवानुप्रिय! मा प्रतिबन्ध-धर्मान्तरायं IN२७॥

Loading...

Page Navigation
1 ... 52 53 54 55 56