Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 53
________________ उत्थितः स खलु तुच्छप्रकृतिः पण्डितंमन्यः 'परलोकस्य' सद्गतेः 'पलिमन्थाय' विघाताय तिष्ठति । यः पुनमहासवः सागरवद्गम्भीरः श्रमणादीन 'परिभाषते ' न निन्दति, तेषु च परमां मैत्री मन्यते सम्यग् ज्ञानादीन्यनुगम्य पापकर्मणामकरणायोत्थितः स खलु परलोकविशुद्ध्या तिष्ठति, अनेन वाक्येन परनिन्दावर्जनाद्यथास्थितार्थकथनेन श्रीगौतमः स्वौद्धत्यं परिहरति स्म, एवं श्रीगौतमेन यथास्थितार्थज्ञापितोऽप्युदको यदा गौतममनाद्रियमाणो यस्या एवं दिशः प्रादुर्भुतस्तामेव दिशं गमनाय प्रधारितवान्-चिंतितवान् ॥ ३६॥ तदा गौतमः प्राह ___ भगवं च णं उदाहु आउसंतो उदगा! ( इत्यादि ) जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासद (सू०) ॥ ३७॥ व्याख्या-भगवान् गौतम आह-हे आयुष्मन् उदक ! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वा 'अन्तिके समीपे एकमप्यायं धार्मिकं सुवचनं श्रुत्वा निशम्याऽवधार्य आत्मन एव तदनुत्तरं योगक्षेमपदमित्यवगम्य सूक्ष्मया बुद्ध्या प्रत्युपेक्ष्यविचार्य अहमनेन योगक्षेमपदमनुत्तरं 'लम्भितः' प्रापितः सन् सोऽपि ताबल्लौकिकोऽपि तमुपदेशदातारमाद्रियते-पूज्योऽय मिति जानाति कल्याणं मङ्गलं देवतां चैत्यमित्र पर्युपास्ते, प्राकृतजनोऽपि चेद्धितोपदेशदातारं पूजयति तदा किं पुनर्वाच्य मनुत्तरधर्मोपदेशकपूजायां विवेकिजनस्येति भावः ॥ ३७॥ तए णं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी ( इत्यादि) एवमेव जहा णं तुब्मे वयह (मू०) ॥ ३८ ॥ व्याख्या-उदको गौतमस्वामिनमाह, यथा-एतेषां पदानां पूर्वमज्ञाततयाऽश्रवणतया अनाकर्णनेन 'अबोध्या' श्रवणेप्यनवबोधात् ' अभिगमेन' बोधेऽपि सम्यगप्रतिपस्याऽदृष्टानामश्रुतानामविज्ञातानां 'अनिसृष्टानां ' गुरुणाऽदत्ताना

Loading...

Page Navigation
1 ... 51 52 53 54 55 56