Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 44
________________ चकवाङ्ग सूत्र दीपिका । ॥ २२ ॥ कदाचित्रतशून्यः संसारः स्यादिति मत्रदाक्षेपो वृथैत्र अस्त्ययं पर्यायो यच्छ्रमणोपासकस्य सर्वप्राणिभित्रसत्वेन भूतैरुत्पनैर्दण्डो निक्षिप्तो-वस्त्यक्तः, केन हेतुनेत्याह-'संसारिया' इत्यादि, पूर्ववत्, यावत् सकाये उत्पन्नानां स्थानमेतदधात्यं स्यात् । ते च त्रसाः प्राणा उच्यन्ते सा अप्युच्यन्ते, ते महाकायाविरस्थितिकाः, ते त्रसा बहवो, यैः श्राद्धस्य सुप्रत्याख्यातं भवति, भवदभिप्रायेण सर्वस्थावराणां त्रसत्वेनोत्पत्तेः, तेऽल्पतरका यैः श्राद्धस्याप्रत्याख्यानं भवति, अल्पशब्दोऽभाववाचकः, न सन्त्येव स्वदभिप्रायेण ते जीवा येषु अप्रत्याख्यानमिति । एवं ' से ' तस्य श्राद्धस्य महतखसकायाद् उपशान्तस्य विरतस्य सुप्रत्याख्यानं स्यादिति । एवं सति यद्ययं वदथ अन्यो वा वदति यन्नात्स्यसौ पर्याय इत्यादि सुगमं । यावन्नो नेयाऊए भवति ।। १३ ।। अथ त्रसानां स्थावरत्वं प्राप्तानां वधेऽपि न व्रतभङ्गः स्यादित्यत्र दृष्टान्तत्रयमाह - भगवं च णं उदाहु नियंठा खलु पुच्छिन्ना (इत्यादि) से एवमायाणितव्वं ( सू० ) ॥ १४ ॥ व्याख्या – भगवान् गौतम 'उदाह' उक्तवान् निर्ग्रन्थाः पृष्टव्याः, निर्ग्रन्थानां सर्वेषामप्येतत्सम्मतमिति ज्ञापनाय निर्ग्रन्थप्रश्नः । किमुक्तवानित्याह-शान्तिप्रधाना इद्द केचिन्मनुष्याः स्युः तेषां एवमुक्तपूर्वं भवति-अयं व्रत ग्रहण विशेषः स्यात् । यथा-ये इमे मुण्डाभूत्वाऽगारान्निर्गत्यानगारितां प्रतिपन्नाः, एतेषामुपरि मया मरणान्तो दण्डो निक्षिप्तो- वधस्त्यक्तः, as ? नापि यतीनाश्रित्य व्रतं गृहीतं, यथा- यावज्जीवं मया यतयो न हन्तव्या इति, ये च इमे 'गारं ' गृहमावसन्ति तेषां दण्डो न त्यक्तः, गृहस्थानां हिंसा न प्रत्याख्याता इत्यर्थः । तत्र केचित् श्रमणाः कियन्तमपि कालं प्रव्रज्यां प्रतिपालय, कालमानमाह - ' वासाणि 'त्ति, वर्षाणि चत्वारि पश्च वा षड् दश वा अस्योपलक्षणादन्योऽपि कालविशेषो ज्ञेयस्तमेवाह द्वितीय श्रुत स्कन्धस्य द्वितीया ने सप्तमो देशकः । ॥ २२ ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56