Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सूत्र
यकृताङ्गा व्याख्या-भगवानाह एके केचन मनुष्या एवम्भूता भवन्ति तद्यथा-महारम्भा महापरिग्रहा इत्यादि सुगम-यावद्यैरा- द्वितीय
दानं प्रथमव्रतग्रहण, तत आरम्य मरणान्तं यावइंडो निक्षिप्तस्त्यक्ता ते च तस्माद्भवात् स्वायुषं जहति, त्यक्त्वात्र सजीवितं श्रुतदीपिका। स्वकं पापमादाय-गृहीत्वा दुर्गतिगामिनः स्पा, महारम्भपरिग्रहत्त्वाचे मृता नरके नारकत्रसत्वेनोत्पन्नाः सामान्येन प्राणिन स्कन्धस्य उच्यन्ते, विशेषतस्तु वसा महाकाया इत्यादि पूर्ववत् ॥ १९॥
द्वितीया॥२४॥ पुनःप्रत्याख्यानविषयं दर्शयति
ध्ययने भगवं च णं उदाहु संतेगझ्या मणुस्सा भवंति, तं जहा (इत्यादि) जाव णो णेयाउए भवइ (सू०) ॥२०॥
सप्तमो. व्याख्या-पूर्वोक्तेभ्यो महारम्भादिभ्यो विपरीताः सुशीलाः साधवः, एते च सामान्यश्रावकास्तेऽपि त्रसेष्वेव देवेषू- IN द्देशकः। स्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानम् ॥ २०॥ किश्च
भगवं च णं उदाहु संतेगइया मणुस्सा भवंति तं जहा (इत्यादि) जाव नो नेयाउए भवद (सू०) ॥ २१ ॥ ___ व्याख्या-सुगममिदं सूत्रम् । एते चारपेच्छादिविशेषणा अवश्यं प्रकृतिभद्रतया सद्गतिगामित्वेन प्रसेपूत्पद्यन्ते | ॥ २१ ॥ किश्चान्यत्
भगवं च णं उदाहु संतेगइया मणुस्सा भवंति तं जहा (इत्यादि) जाव नो नेयाउए भवइ (सू० ) ॥ २२ ॥ व्याख्या-एके मनुष्या एवम्भूताः स्युः 'आरण्यका' अरण्यवासिनः, आवासथिका ग्रामनिमन्त्रिकाः 'केण्हुइ रह| स्सिया' क्वचिकायें रहस्यकाः, एते सर्वेऽपि तीर्थिकविशेषाः, ते च नो बहुसंयताः क्रियासु, नो बहु प्रतिविरताः सर्व

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56