Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पत्रकता
द्वितीय
दीपिका
॥१८॥
निष्कासितोऽन्यमतनिराकाङ्घिः, 'विचिकित्सः' चित्तप्लुतिविद्वज्जुगुप्सा वा, तद्रहितो निर्विचिकित्सो ' लब्धार्थो' ज्ञाततचा 'गृहीतार्थः' स्वीकृतमोक्षमार्गः विशेषतः पृष्टोऽर्थो येन स पृष्टार्थः पृष्टार्थत्वादेव विनिश्चितार्थ 'अभिगतः प्रतीतोर्थों येन स तथा, अस्थिमिजा-ऽस्थिमध्यं, यावद्ध में प्रेमानुरागेण रक्तोऽत्यन्तं सम्यक्त्तवासितचित्त इत्यर्थः। केनचिद्धर्म पृष्टः प्राह-अयमायुष्मन् ! जैनधर्मोऽर्थः-सत्यं परमार्थरूपः, शेषः सर्वोऽप्यनर्थः । 'ऊसियफलिह 'त्ति 'उच्छ्रितं' प्रख्यातं स्फटिकवनिर्मलं यशो यस्य 'अप्रावृत्तं' अस्थगितं द्वारं गृहस्य येन सोऽप्रावृतद्वारः, परतीथिकोऽपि गृहं प्रविश्य धर्म यदि वदेव , तदनुमतस्य परिजनोऽपि सम्यक तत्वाचालयितुं शक्यते, तभीत्या न द्वारप्रदानमित्यर्थः। प्रीतिकारी राजा अन्तःपुरेऽपि प्रवेशो यस्य स तथा, कोऽर्थः ? राजान्तःपुरे हि कोऽपि न प्रवेश्यस्तत्राप्यसौ प्रतीतगुणत्वेन प्रवेशयोग्य इत्यर्थः । तथा चतुर्दश्यष्टम्यादिषु तिथिषु उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रसिद्धासु, तथा पौर्णमासीषु च तिसष्वपि चातुर्मासिकतिथिषु एवंभूतेषु धर्मदिवसेषु 'सुष्टु' अतिशयेन प्रतिपूर्ण सम्पूर्णमाहारशरीरसत्कारब्रह्मचर्याऽव्यापार रूपं पौषधमनुपालयन् तथाविधान् सद्गुणान् श्रमणान् एषणीयेन शुद्धनाशनादिना प्रतिलाभयन् बहुभिः शीलवतगुणविरमण प्रत्याख्यान-पौषधोपवासैरात्मानं भावयन् । एवं पूर्वोक्तप्रकारेण, च समुच्चये णं वाक्यालङ्कारे, विहरति-आस्ते ॥ ३॥
तस्स णं लेवस्स गाहावइस्स नालंदाए वाहिरियाए (इत्यादि) किण्हे, वाओ वणसंडस (सू०) ॥४॥ ___व्याख्या-तस्य लेपस्य गृहपतेः सम्बन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि गृहोपयुक्तशेषद्रव्येण कृता [इति शेष द्रव्यानाम् ] उदकशालाऽऽसीदने कस्तम्मशतसनिविष्टा प्रासादीया यावत्प्रतिरूपा, तस्यायोत्तरपूर्वदिग्मागे हस्तियामाख्यो
स्कस्थस्य द्वितीयाध्ययने सप्तमोद्देशकः।
समावसेषु 'सुष्टु अन्यतया पुण्यतिप्रितीतगुणत्वेन जातका
॥१८॥

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56