Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सूत्रकृताङ्ग
सूत्र दीपिका ।
॥ २० ॥
प्राणिघातान्निवृत्तः श्राद्धस्तन्निवृध्या च त्रसस्थानमघात्यं स्यात्, तस्य तीव्राध्यवसायोत्पादकत्वाल्लो कगर्हितत्वाच्च स्थावरकायाच्चानिवृत्त इति तत् स्थानमस्य घात्यमिति ॥ ८ ॥ उदक आह
सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासी अन्नदा ( इत्यादि) अयंपि भेदो से नो नेआउए भवइ ( सू० ) ॥ ९ ॥
व्याख्या - उदको गौतममवादीत् - हे आयुष्मन् ! गौतम ! कतशन् प्राणिनो यूयं वदथ त्रसप्राणिन इति अथ सद्वाचं गौतम उदकमवादीत् - आयुष्मन् उदक ! यान् प्राणिनो यूयं वदथ त्रसभूतान् त्रसत्वेन वर्तमाना नातीता नाप्येष्याः, तानेव वयं वदामसा इति, ये ( ? ) यान् वयं वदाम सांस्तान् यूयं वदथ त्रसभूतान् एते द्वे स्थाने तुल्ये एकार्थे एव, नात्र कश्चिदर्थभेदः, एवं सति अयं युष्मदीयः पक्षः किं 'सूपनीततरो' युक्तियुक्तः ? त्रसभूताः प्राणा इत्ययं तु पक्षो दुष्प्रणीततरोऽयुक्तः प्रतिभासते, कोऽयं व्यामोहो भवतां ? येन शब्दभेदादिकं पक्षमाक्रोशथ द्वितीयं त्वभिनन्दथ, इत्ययं देशाङ्गीकारो भक्तां नो नैयायिको न न्यायोपपन्नः उभयोरपि पक्षयोस्तुल्यत्वात् ॥ ९ ॥ कुमतनिषेधमाह -
भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति ( इत्यादि) तंपि तेसिं कुसलमेव भवइ ( सू० ) ॥ १० ॥
व्याख्या - भगवान् गौतमः पुनराह सन्ति 'एके' केचन मनुष्याः येषां साधोर्धर्मकथकस्य पुर इदमुक्तं भवति - यथा न खलु वयं 'मुण्डा भत्रितुं' प्रव्रज्यां ग्रहीतुं शक्नुमः, अगारादनगारितां प्रव्रजितुं, वयं ' आनुपूर्व्येण ' क्रमेण क्रमेण 'गोत्रं' साधुत्वमनुष्लेषयिष्यामः । कोऽर्थः ? वयं देशविरतिं पालयामः, ततः क्रमेण चारित्रं, तत ( १ ) एवं ते 'सङ्ख्यां' व्यवस्थां श्रावयन्ति - प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, ते एवं व्यवस्थां स्थापयन्ति सूपस्थापयन्ति च नान्यत्राभियोगेन, अभियोगो
द्वितीय
श्रुत
स्कन्धस्य
द्वितीया
ध्ययने.
सप्तमो
देशकः ।
॥ २० ॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56