Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 34
________________ सूत्रकृताङ्ग सूत्र दीपिका । ।। १७ ।। सूक्ष्मदर्शी अतोऽस्मान् पोषय अन्यथा त्वया प्रव्रज्या ग्रहणादिह लोकस्त्यक्तः अस्मत्परिपालनत्यागाच्च परलोकमवि त्वं जहासि त्यजसि ।। १९ ।। अनहिं मुच्छता असंत्रता नरा मोहं यांति सदनुष्ठाने च मुह्यन्ति । तथा विषमैरऽसंयतैर्विषमं असंयमं ग्राहिता असंयमे प्रवर्त्तितास्ते पापैः कर्मभिः पुनः प्रगस्मिता धृष्टताङ्गताः ॥ २० ॥ तम्हाद विक्ख पंडिए पावाओ विरतेऽभिनिव्बुडे । पणए वीरे महाविदं सिद्धिं पदं णेआउअधुवं ॥ २१ ॥ तस्माद् द्रव्यमतो मुक्तियोग्यं पण्डितः सन् ईक्षस्व-विचारय पापाद्विरतः अभिनिर्वृतः क्रोधादित्यागात् शीतीभूतः तथा वीराः कर्मविदारणसमर्था महावीथिं महामार्ग प्रणताः प्राप्ताः नान्ये महावीथिं किम्भूता सिद्धिपथं ज्ञानादिमार्ग प्रतिनेतारं प्रापकं ध्रुवमव्यभिचारं इति ज्ञात्वाऽसंयम प्रगल्भेर्न भाव्यमिति ॥ २१ ॥ मग मागतो मणत्रयमा कारण संवुडो । वित्तावित्तं च नायओ आरंसं च सुसंवडे चज्ज्ञिज्झासि चिबेमि !! कर्मणां वैदारिकं विदारणसमर्थ मार्गमागतो मनोवाक्काय संवृत्तस्त्यक्त्वा वित्तं धनं ज्ञातीन् स्वजनान् सावद्यारम्भं च सुसंवृत इन्द्रियैः संयमे चरेत इति ब्रवीमीति पूर्ववत् ॥ २२ ॥ वैतालियाख्यद्वितीयाध्ययनस्य प्रथमोद्देशकः ॥ प्रथमभूत स्कन्धस्य द्वितीया ने प्रथमो देशकः । | ॥ १७ ॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56