Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 33
________________ एतेहिं तिहिं० x x x ॥१२॥ व्याख्या-एतानि त्रीणि स्थानानि, यथा-ईर्यासमितिरित्येकं स्थानं १, आसनं शय्येत्यादानभाण्डमात्रनिक्षेपणा. समितिरिति द्वितीयं २, भक्तं पानमित्येतेन एषणासमितिः, मक्तपानार्थं च प्रविष्टस्य भाषणासम्भवादापासमितिराक्षिप्ता, मति चाहारे उच्चारप्रश्रवणादीनां सद्भावात् प्रतिष्ठापनसमितिरप्यायात, इति तृतीयं स्थानं ३, एतेषु त्रिषु स्थानेषु सम्यग् यतः संगत, आमोक्षाय परिव्रजेदित्युत्तरश्लोकेन सम्बन्धः तथा सततं मुनिः 'उत्कर्षों' मानः 'चलनः' क्रोधः 'मंति गहनं मायेत्यर्थः, संसारमध्ये सर्वदा भवतीति ' मध्यस्थो' लोभः, च समुच्चये, एतान् मानादीन् कषायान् 'विगिंचए'त्ति विवेचये-दात्मनः पृथक्कुर्यात् । ननु क्रोध एवादी सर्वत्र स्थाप्यते, अत्र तु कथं मान ? इति चेदुच्यते-माने सत्य ऽवश्यम्भावी क्रोधा, क्रोधे च सति मानः स्यानवेत्यर्थस्य दर्शनाय क्रमोल्लङ्घनमिति ॥ १२ ॥ उपसंहारमाह समिए य० x x x (सू०) ॥१३॥ तिबमि ॥ व्याख्या-पञ्चसमितिमिः समितः साधुः पश्चमहाव्रतोपेतत्वात् पञ्चप्रकारसंवरसंवृतः, च शन्दाद्गुप्तिगुप्तस्तथा गृहपाशादिषु 'सिता' बद्धा गृहस्थास्तेषुऽसितो न बद्धो-न मूञ्छितो भिक्षुर्भावभिक्षुः, आसमंतात् मोक्षाय परिसमंतात् ब्रजेः, संयमानुष्ठानरतो भवेस्त्वमिति शिष्यस्योपदेशः । इतिः समाप्ती, ब्रवीमीति पूर्ववत् ॥ १३ ॥ इति तपागच्छाधिपश्रीहेमविमलसूरीश्वरशिष्यहर्षकुलप्रणीतायां श्रीसूत्रकृताङ्गदीपिकायां प्रथमं समयाध्ययनं समाप्तम् ॥ ॥ श्रीरस्तु॥

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56