Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पत्रकता
प्रथमश्रुत
दीपिका
प्रथमा ध्ययने
तृतीयोदेशकः।
व्याख्या-इत्येतामिः पूर्वोत्क्रामिदृष्टिमिर्मतैस्ते वादिनः सातमौरतनिश्रिताः इदमस्मन्मतं शरणमिति मन्यमाना नरा: पापमेव सेवन्ते कुर्वन्ति ॥ ३०॥ अत्रार्थे दृष्टान्तमाह
जहा अस्ताविर्णि० x x x (सू०) ॥ ३१ ॥ ___व्याख्या-आश्राविणीं' सच्छिद्रां नावं यथा जात्पन्धः समारुन पार-तटमामन्तुमिच्छति, स नरो नाबो जलव्याप्तत्वात् 'अन्तरा'मध्ये एव विपीदति-जले निमजति ॥ ३१ ॥ दार्शन्तिकमर्थमाह
एवं तु समणा० x x x (सू०)॥३२॥ त्तिबेमि ॥ व्याख्या-एवं नौदृष्टान्तेन एके श्रमणाः शाक्यादयो मिथ्यादृष्टयोऽनार्याः स्वमतानुसारेण संसारपारकाशिणोऽपि संसारमेवाऽनुपर्यटन्ति, संसार एवानन्तकालं भ्रमन्ति ॥ ३२ ॥ इति ब्रमीमीति पूर्ववत् ॥
इति श्री सूत्रकृनाङ्गे प्रथमाध्ययने द्वितीयोद्देशकः समाप्तः ॥ द्वितीयोदेशके स्वान्यसमयप्ररूपणा कता, तृतीयेऽपि सैवोच्यते इति-तस्येदमादिसूत्रम्
जंकिंचि वि० x x x (सू०)॥१॥ व्याख्या-यत्किश्चिदाहारजातं स्वल्पं घनं वा पूतिकृत-माधाकर्मादि सिक्थेनापि युक्तं 'सद्धिति 'श्रद्धावता' भक्तिमतान्येनाऽपरागन्तुकान् उद्दिश्य ' ईहितं' कृतं, तत्साहस्रान्तरितमपि यो भुञ्जीत, [मद्वि] पथं गृहस्थपथं प्रवजितपक्षं
॥११॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56