Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
बरकताङ्ग
(सू०)॥५॥
मन्यत् अज्ञानं, इहामि
दीपिका।
दवन 'उतः'कृतं
प्रथमश्रुत. स्कन्धस्य प्रथमाध्ययने तृतीयोदेशकः।
॥१२॥
. इणमन्नं तु x x x (सू०)॥५॥ व्याख्या-इदं वक्ष्यमाणमन्यत् अज्ञानं, इहास्मिल्लोके एकेषामाख्यातं । किं पुनस्तैराख्यातमित्याह-'देवउत्त'ति देवेन ' उप्तः' कृतं देवोतः देवपुत्रो वाऽयं लोकः ब्रह्मणा उप्तो-ब्रह्ममा कृतो वायं लोक इत्यपरे वदन्तीति ॥५॥ तथा
ईसरेण x x x (सू०)॥६॥ व्याख्या-ईश्वरेण कृतो लोकः अपरे वदन्ति प्रधानादिकृतो लोका, सच्चरजस्तमोगुणानां साम्यावस्था प्रकृतिः, सैव प्रधानशब्दवाच्या । आदिशन्दान्नियतिकृतो लोक इत्यन्ये, लोको जीवाजीवसमायुक्तः सुखदुःखसमन्वितश्च ॥ ६॥ तथा
सयंभुणा० x x x (सू०)॥७॥ व्याख्या-स्वयम्मुर्विष्णुरन्यो वा, स चैकाकी रतिं न लभते, ततोज्या शक्तिः समुत्पन्ना । तदनन्तरं जगत्सृष्टिरभूत इति महर्षिणा उक्तं । ततः स्वयम्भुवा लोकं निष्पाद्याऽतिसम्भारमयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन मारेण 'संस्तुता' कृता माया, तया मायया च लोको म्रियते, न च तत्वतो जीवस्य मृत्तिरस्ति, अतो मायैषा, तेन लोकोऽशाश्वत इति गम्यते ॥७॥ तथा
माहणा० x x x (सू०)॥८॥ व्याख्या-'ब्राह्मणा' द्विजातयः, श्रमणास्त्रिदण्डिप्रमुखा, एके अण्डेन कृतमण्डकृतं अण्डाजातं जगत् 'आहुः

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56