Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 25
________________ वदन्ति, त्रह्मणाऽण्डं कृतं, ततो विश्वं जातं । एवंभूते जगति असौ ब्रह्मा ' तवं ' पदार्थसमूहमकार्षीत् कृतवान् ते च ब्राह्मणाद्याः परमार्थानभिज्ञा एवं मृषा वदन्ति ॥ ८ ॥ अथ तेषामुत्तरमाह सतेहिं० X X X सू० ) ॥ ९ ॥ ब्वाख्या – स्वकै- र्निजैः पर्यायै- रमिप्रायैर्लोकं कृतमब्रुवन् कथितवन्तस्ते 'तत्रं ' परमार्थ नाभिजानन्ति न च विनाशी लोकः कदाचिभिर्मूलतः, पर्यायरूपेण विनाश्यपि द्रव्यार्थतया नित्यस्वाद | लोकस्य ईश्वरादिकृतत्वनिषेधयुक्त यष्टीकातो ज्ञेयाः ।। ९ ।। अथ तेषां मृषावादिनां फलमाह - अमणुन्न० X X X (सू० ) ॥ १० ॥ व्याख्या- 'अमनोज्ञं' असदनुष्ठानं, तस्मादुस्पाद:- प्रादुर्भावो यस्य तत् अमनोज्ञसमुत्पादं दुःखं विजानीयात् प्राचः, अयमर्थः - स्वकृतादनुष्ठानादेव दुःखमुत्पद्यते, नेश्वरादेरिति, ते चैत्रं दुःखस्य समुत्पादमजानन्तः कथं दुःखस्य संवरं प्रति ज्ञास्यन्ति कारणोच्छेदादेव कार्योच्छेदः स्यात्, कारणं वाऽजानन्तः कथं दुःखोच्छेदाय यतिध्यन्ते । यत्नवन्तोऽपि दुःखोच्छेदं नाप्नुवन्तीति ॥ १० ॥ कृतवादिमत मेवाइ - सुद्धे अपावए० X X X ( सु० ) ॥। ११ ॥ व्याख्या-जयत्मा शुद्धझे, मनुष्यमव एव शुद्धात्तारो भूत्वा मोक्षेपापकः स्यात्, इदमेकेषां गोशालमतानुसारिणा २८

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56