Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 28
________________ एकता दीपिका। प्रथमश्रुतस्कन्धस्य प्रथमा ध्ययने चतुर्थोद्देशकः। ॥१४॥ तृतीयोदेशकेऽत्यतीथिकानां कृस्सित्तावमुक्तमिहापिः तदेवोयत इत्यर्थसमस्याइस्योद्देशकस्येदमादिस्त्रम् एते जिआ० x x x (सु०)॥१०॥ व्याख्या-एतेऽन्यमतिनो 'जिता' अभिभूता रागद्वेषादिभिः, मो इति शिष्यामन्त्रणं, एवं त्वं जानीहि, यथा-एते. शरणं कस्यचित्राणाय न समर्थाः। 'जत्थति यत्राऽजाने वालोजो लग्नः सन् अवसीदति । तत्र ते व्यवस्थिताः 'बालापण्डिअमाणिणो' इति क्वचित्पाठस्तत्र बाला' निर्विवेका अपण्डिताः अपि पण्डितमानिनः कस्याऽपि न त्राणाय स्युरित्यर्थः। तत्कृत्यमाह-'हिचा णं'ति-'हित्वा त्यक्त्वा पूर्वसंयोग-धनस्वजनादिकं, णमिति वाक्यालङ्कारे, सिताबद्धाः परिग्रहारम्मेषु, पुनः किम्भूताः ‘कृत्यं ' कार्य पचनपचनादि, तस्योपदेशं गच्छन्ति इति कृत्योपदेशगा। अथवा 'सिया' इत्यापत्वात् स्युर्मवेयुः । कृत्यं सावधानुष्ठान, तत्प्रधानाः कृत्या-गृहस्थास्तेषामुपदेश: "संकप्यो० x x x. (सू०) ॥१॥" संरम्भ समारम्भरूपः, स विद्यते येषां ते कृत्योपदेशिका, प्रबजिता.अपि कर्तव्यदृहस्थेभ्यो न मियन्त इत्य एवम्भूतेषु तीथिकेषु सत्साधुना यत्कर्तव्यं तदाह । तं च भिक्खू ० x x x (सू०)॥२॥ व्याख्या-तं' पाखण्डिलोकं 'परिवाय' सम्यग् हात्वा भिक्षुः १. संयतो विद्वान् तेषु न मूर्छयेत् , तैः सह ॥१४॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56