Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 26
________________ सूत्रता सूत्र. दीपिका। ध्ययने यथा 'विकटाम्ब माख्यातं, पुनरयमात्माऽकर्मको भूत्वा क्रीडया प्रदेषेण वा तत्र मोशस्थ एवापराध्यति-रजसा लिप्यते, तस्य हि स्वशासन- प्रथमचुत पूजामन्यदर्शनपरामवमुपलभ्य 'क्रीडा' प्रमोदः स्यात्, स्वशासनपराभवदर्शनाच द्वेषा, ततोऽसौ क्रीडा-द्वेषाम्यां कर्मणा बध्यते, ततो भूयः संसारेऽवतरति ॥ ११॥ किन प्रथमाइह संवुडे० x x x (सू०)॥ १२ ॥ तृतीयो. व्याख्या-इह संसारे प्राप्तः सन् प्रव्रज्यामङ्गीकृत्य संवृतात्मा जातः सन् पश्चादऽपापा स्यात् । यथा 'विकटाम्बु' देशका उष्णोदकं 'नीरजस्कं' निर्मलं सत् वादोद्धृतरेणुयुक्तं 'सरजस्कं' मलिनं भूयः स्यात् । तथाऽयमात्मा त्रैराशिकानां मते राशियावस्थः स्यात् । यथा-पूर्व संसारावस्थायां सकर्मकः, ततो मोक्षेऽकर्मकः पुनः शासनपरामवदर्शनाद् द्वेपो. दयारसकर्मा स्यादिति ॥ १२ ॥ एतन्मतं क्षयति एआणुचिंति० x x x. (सू०) ॥१३॥ व्याख्या-'एतान् ' पूर्वोक्तान् वादिनोऽनुचिन्त्य 'मेधावी ' प्रज्ञावानेतदवधारयेद्यथा-न ते वादिनो 'ब्रह्मचर्ये' संयमानुष्ठाने बसेयः। यद्यपि ते संयमे स्थितास्तथापि न सम्यगनुष्ठातार इत्यवधारयेत, पृथक र सर्वेप्येते प्रावादकाः' परमतिनः स्वकं स्वकं-आत्मीयं दर्शनमाख्यातारः, शोभनत्वेन कथयितारा, स्वदर्शनं शुभं वदन्ति ते, न च तत्रास्था विधेयेति ॥ १३ ॥ कृतवादिमतमेव प्रकारान्तरेणाह IN३॥ न भूयः स्यात् । या सकर्मक,

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56