Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 10
________________ प्रथमवत पत्रकता सूत्र दीपिका ॥५॥ प्रथमाध्ययने प्रथमोदेशका अगारमावसंता वि० x x x (सू०)॥ १९॥ व्याख्या-'अगारं' गृहमावसन्तस्तिष्ठन्तो गृहस्था, आरग्या वा तापमादयः, प्रबजिताश्च शाक्यादयः, अपि सम्भावने, इदं ते सम्भावयन्ति, यथा-इदमस्मदीयं 'दर्शन' मतमापना-आश्रिताः सर्वदुःखेम्यो जीवा विमुच्यन्त इति ते वदन्ति ॥१९॥ | अथ तेषां निष्फलत्वमाहतेणावि संधि० x x x (सू०) ॥२०॥ ॥ २१ ॥ ॥ २२॥ ॥ २३ ॥ ॥२४॥ ॥ २५॥ व्याख्या-ते पञ्च पश्चभूतवाद्याद्याः सन्धि ज्ञानावरणादि कर्मविपररूपं नापि नै ज्ञावा, अज्ञात्वा इत्यर्थः । वाक्यालङ्कारे यथा जीवकमणोः सन्धिभिन्नत्वं भवति तथाऽज्ञात्वा मोक्षार्थ प्रवृत्ता इत्यर्थः । सन्धिविविधः द्रव्यसन्धिः कुब्वादेः भावसन्धिः कर्मविवररूपस्तं उत्तरोत्तरपदार्थपरिज्ञानं वा सन्धिस्तं अज्ञात्वा प्रवृत्ताः। ते कि भूता ? इत्याह-'न ते 'ति, ते जना-लोका न सम्यग् धर्मविदः, ये तु ते एवंविधवादिनस्ते 'ओवो' भवौषः, संसारतत्तागशीला न आख्याता जिनैः । अग्रेतनाः पञ्च श्लोकाः एवमेव व्याख्येयाः। परं संसार १, गर्भ २, जन्म ३, दुःख ४, मार ५, पारमा न भवन्तीति ज्ञेयम् ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ ते यत् प्राप्नुवन्ति तदाह नाणाविहाइं० x x x (सू०)॥ २६ ।।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56