Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 16
________________ तृद् -9,52. भार अतृदम् अतृदाव अतृदाम अतृदः अतृदतम् अतृदत अतृदत् अतृदताम् अतृदन् (अतर्दिष्ट-अतर्दीत्) तृष् - 4,52. तरस्या थj अतृषम् अतृषाव अतृषाम अतृष: अतृषतम् अतृषत अतृषत् अतृषताम् अतृषन् दम् - 4,52. Sमुभां j अदमम् अदमाव अदमाम अदम: अदमतम् अदमत अदमत् अदमताम् अदमन् दुष् - ४,५२.षित यj अदुषम् अदुषाव अदुषाम अदुषः अदुषतम् अदुषत अदुषत् अदुषताम् अदुषन् दृश् - 1,52. j अदर्शम् अदर्शाव अदर्शाम अदर्श: अदर्शतम् अदर्शत अदर्शत् अदर्शताम् अदर्शन् (अद्राक्षीत्) द्युत् - 1,52. यमj अद्युतम् अद्युताव अद्युताम अद्युतः अद्युततम् अद्युत अद्युत् (अद्योतिष्ट) द्रुह् - 4,52. द्रोह रवो अद्रुहम् अद्रुहाव अद्रुहाम अद्रुहः अद्रुहतम् अद्रुहत अद्रुहत् अद्रुहताम् अद्रुहन् Tolu Aege and surgeii More

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108