Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 92
________________ प्र+चर-प्रचारक: प्र+दा-प्रदायक: प्र+विश्-प्रवेशक: प्र+सृ-प्रसारक: प्र+स्तु-प्रस्तावकः प्र+ईर्-प्रेरक: वि+कस्-विकासक: वि+आप्-व्यापक: वि+धा-विधायक: वि+भज्-विभाजक: वि+स्कम्भ-विष्कम्भक: सं+चल-संचालक: सं+तप्-संतापक: यम्-यामक: याच-याचक: युज्-योजकः रंज्-रंजक: रक्ष-रक्षक: रुप-रोपक: हृष-हर्षक: वच-वाचक: चिन्त्-चिन्तक: छिद्-छेदक: जन्-जनकः तृ-तारक: दह-दाहक: दीप-दीपक: दुह-दोहक: दृश्-दर्शक: द्युत्-द्योतक: दुह-दोहक: द्विष्-द्वेषक: धा-धायक: धाव-धावकः धृ-धारक: ध्यै-ध्यायक: वृध्-वर्धक: वृष्-वर्षक शिक्ष-शिक्षक: शुष्-शोषक: श्रु-श्रावक: रुध्-रोधक: सुखी Aega air Bाली ali- Kee3)

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108