Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ चि-चिति: श्रु-श्रुतिः जन्-जाति: यम्-यति: सं+पद्-संपत्ति: रम्-रति: ज्ञा-ज्ञाति: सं+सृ-संसृतिः रुह-रुढिः तृप-तृप्ति: सं+ह-संहृति: दीप-दीप्ति: वृत्-वृत्तिः सिध्-सिद्धिः वि+नश्-विनष्टिः वृध्-वृद्धिः सृज्-सृष्टि: वि+आप-व्याप्तिः वृष्-वृष्टिः स्था-स्थितिः धृ-धृतिः शक्-शक्ति: स्मृ-स्मृति दृश्-दृष्टि: शम्-शान्ति: स्वप्-सुप्ति: वि+श्रम्-विश्रान्ति शुध्-शुद्धिः गै-गीति: अन् प्रत्यय सIISवाथी भाववाय नपुंस नामजने छे. अन् પૂર્વે અન્ય સ્વ૨ અને ઉપાત્ય હૃસ્વ સ્વરનો ગુણ થાય છે. अंद्-अदनम् | अन्विष्-अन्वेषणम् | अर्ज-अर्जनम् अधि+इ-अध्ययनम् अय्-अर्चनम् अस् (२.२)-भवनम् Kलोध संस्कृत धातु ३पापसी MIDHA T HOK

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108