Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 95
________________ भुज-भोग: सं+मन्-सन्मान: मिल्-मेल: सं+यम्-संयमः मुह-मोहः रुध्-रोध: मृज-मार्गः लभ-लाभ: यज्-याग: लिख-लेख: प्र+हृ-प्रहार: लुभ-लोभ: वि+कस-विकास: वद्-वादः वि+कृप-विकल्प विद्-वाद: वि+लप-विलाप: वि+श्रम्-विश्राम: शप-शाप: वि+श्वस्-विश्वास: शम्-शामः वि+सृज्-विसर्ग: शुच्-शोच: सं+कृ-संस्कारः शुष्-शोष: सं+तन्-सन्तानः श्रि-श्रायः सं+तुष्-सन्तोष: श्लिष्-श्लेष: ધ સંસ્કૃત ધાતુ રૂપાવલી ભાગ-૪ सिच-सेक: सृज्-सर्ग: त्यज्-त्यागः दा-दाय: दिव-देव: दह-दाहः युज-योध: रञ्ज-राग: रम्-राम: हृष्-हर्षः स्पृश्-स्पर्श: स्वप्-स्वाप: हस्-हास: हृ-हार: वृष-वर्ष: KEE ALVOD

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108