Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 108
________________ वि = वयति (विरिवाचरति) विवाय = विव्यतुः विव्युः, _ अवयीत् - अवायीत् वीयात् अ = अति (अइवाचरति) परोक्ष भूता औ-अतुः-उः श्री = श्रयति (श्रीरिवाचरति) शिश्राय, शिश्रियतुः, शिश्रियुः पितृ = पितरति (पितेवाचरति) प्रित्रियात् * भू = भवति (भूरिवाचरति) परोक्ष लूता बुभाव, मधतन asim - अभवीत् द्रु = द्रवति (दुरिवाचरति) अद्यतन सूतs - अद्रावीत् इदम् = इदामति (इदमिवाचरति) पथिन् = पथीनति (पन्थाः इवाचरति) मथिन् = मथीनति (मन्था: इवाचरति) दिव् = द्यवति (द्यौः इवाचरति) क = कति (क इवाचरति) स्व = स्वति (स्व इवाचरति) ऋभुक्षिन् = ऋभुक्षीणाति (ऋभुक्ष) इवाचरति KEEEEEEEEEE E EExgoalu siege aur suresh ansi-GES

Loading...

Page Navigation
1 ... 106 107 108