Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 91
________________ कवि વર્તમાનકાળ હ્યસ્તનભૂતકાળ આજ્ઞાર્થ વિધ્યર્થ વ્યસ્તનભવિષ્યકાળ कवीयामि अकवीयम् कवीयानि कवियेयम् कवीयांचकार-चकर कवीयसि अकवीय: अवीय कवीये: कवीयांचकर्थ कवीयति अकवीयत् कवीयतु कवीयेत् कवीयांचकार સામાન્ય ક્રિયાતિપત્યર્થ પરોક્ષ આશીવદાર્થ અધતન ભવિષ્યકાળ ભૂતકાળ ભૂતકાળ कवीयितास्मि कवीयिष्यामि अकवीयिष्यम कवीय्यासम अकवीयिषम् कवीयितासि कवीयिष्यसि अकवीयिष्यः कवीय्या: अकवीयी: कवीयिता कवीयिष्यति अकवीयिष्यत् कवीय्यात् अकवीयीत् -*- 2 -5 --- धातुना त मर्थभां अक प्रत्ययान्त शो सिंगभां नियम : अक मी पूर्व मन्यस्वर मने उपान्त्य अ जी वृद्धि थाय छ भने उपान्त्य हस्व स्वरनो गुए। थाय छे. . अध्यापि-अध्यापकः | अन्विष्-अन्वेषकः / अद्+पद्-उत्पादक: Rोध संस्कृत धातु उपायखी RK

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108