Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ अगासी: अगासिष्टम् अगासिष्ट अधासी: अधासिष्टम् अधासिष्ट अगासीत् अगासिष्टाम् अगासिषुः अधासीत् अधासिष्टाम् अधासिषुः घ्रा - 1, पर. सूंघj नम् - 1,52. नमवू अघ्रासिषम् अघ्रासिष्व अघ्रासिष्म अनंसिषम् असिष्व अनंसिष्म अघ्रासी: अघ्रासिष्टम् अघ्रासिष्ट अनंसी: अनंसिष्टम् अनंसिष्ट अघ्रासीत् अघ्रासिष्टाम् अघ्रासिषु: अनंसीत् अनंसिष्टाम् अनंसिषुः छो - 4,52. 54j यम् - 1,52. मट5g अच्छासिषम् अच्छासिष्व अच्छासिष्म अयंसिषम् अयंसिष्व अयंसिष्म अच्छासी: अच्छासिष्टम् अच्छासिष्ट अयंसी: अयंसिष्टम् अयंसिष्ट अच्छासीत् अच्छासिष्टाम् अच्छासिषुः अयंसीत् अयंसिष्टाम् अयंसिषुः दरिद्रा - २,५२.६रिद्र यj ___ या - 2,52.5g अदरिद्रासिषम् अदरिद्रासिष्य अदरिद्रासिष्म | अयासिषम् अयासिष्व अयासिष्म अदरिद्रासी: अदरिद्रासिष्टम् अदरिद्रासिष्ट | | अयासी: अयासिष्टम् अयासिष्ट अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः | अयासीत् अयासिष्टाम् अयासिषु: धे - 1,52. पीj ___वि + रम् - 1,52. मटsj अधासिषम् अधासिष्व अधासिष्म | व्यरंसिषम् व्यरंसिष्व व्यरंसिष्म

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108