Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 81
________________ આજ્ઞાર્થ સામાન્ય ભવિષ્યકાળ भावयानि भावयाव भावयाम भावयिष्यामि भावयिष्याव: भावयिष्याम: भावय भावयतम् भावयत भावयिष्यसि भावयिष्यथ: भावयिष्यथ भावयतु भावयताम् भावयन्तु भावयिष्यति भावयिष्यत: - भावयिष्यन्ति વિધ્યર્થ भावयेयम् भावयेव भावयेम ક્રિયાતિપત્યર્થ भावये: भावयेतम् भावयेत अभावयिष्यम अभावयिष्याव अभावयिष्याम भावयेत भावयेताम् ____ भावयेयुः अभावयिष्यः अभावयिष्यतम् अभावयिष्यत પરોક્ષ ભૂતકાળ अभावयिष्यत् अभावयिष्यताम् अभावयिष्यन् અધતન ભૂતકાળ भावयाञ्चकार भावयाञ्चकृव भावयाञ्चकृम भावयाञ्चकर्थ भावयाञ्चक्रथुः भावयाञ्चक्र |अबीभवम् अबीभवाव अबीभवाम भावयाञ्चकार भावयाञ्चक्रतुः भावयाञ्चक्रुः अबीभव: अबीभवतम अबीभवत परी भावयामास मने भावयाम्बभव थायछ. अबभिवत् अबीभवताम् अबीभवन શ્વસ્તન ભવિષ્યકાળ આશીવદાર્થ भावयितास्मि भावयितास्व: भावयितास्मः |भाव्यासम् भाव्यास्व भाव्यास्म भावयितासि भावयितास्थः भावयितास्थ भाव्या: भाव्यास्तम् भाव्यास्त भावयिता भावयितारौ भावयितार: भाव्यात् भाव्यास्ताम् भाव्यासुः KATo संत धातु ३पापली HIII-SHAYAR RK

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108