Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 78
________________ हेयात् स्तृषीष्ठाः / स्तृषीयास्थाम् / स्तृषीढ्वम् स्मृ - 1,5. या६२ स्तरिषीष्ठा: J स्तरिषीयास्थाम् / स्तरिषीध्वम्-ढ्वम् स्मर्यासम् स्मर्यास्व स्मर्यास्म स्तृषीष्ट ।स्तृषीयास्ताम् / स्तृषीरन् स्मर्या: स्मर्यास्तम् स्मर्यास्त स्तरिषीष्ट J स्तरिषीयास्ताम् / स्तरिषीरन् स्मर्यात् स्मर्यास्ताम् स्मर्यासुः हा - 3,52. त्याऽरवा स्तृ - C, B.पाथर. हेयासम् हेयास्व हेयास्म પરપદ हेया: स्तीर्यासम् स्तीर्यास्व हेयास्तम् हेयास्त स्तीर्यास्म स्तीर्याः स्तीर्यास्तम् स्तीर्यास्त हेयास्ताम् हेयासुः स्तीर्यात स्तीर्यास्ताम् स्तीर्यासुः हा - 3, मा.Yg આત્માનપદ हासीय हासीवहि हासीमहि हासीष्ठा: हासीयास्थाम् हासीध्वम् स्तरिषीय / स्तरिषीवहि / स्तरिषीमहि / स्तीर्षीय | स्तीर्घावहि / स्तीर्षीमहि / हासीष्ट हासीयास्ताम् हासीरन् हवे - १,6.जोलावq स्तरिषीष्टाः स्तरिषीयास्थाम् / स्तरिषीढ्वम् / પરસ્મપદ स्तीर्षीष्ठा: J स्तीर्षीयास्तम् ।स्तीर्षीढ्वम् / हूयासम् हूयास्व हूयास्म स्तरिषीष्ट। स्तरिषीयास्ताम् / स्तरिषीरन् / हूया: हूयास्तम् हूयास्त स्तीर्षीष्ट J स्तीर्षीयास्ताम् / स्तीर्षीरन् / हूयात् हूयास्ताम् हूयासुः SANKसुदोध संस्कृत धातु पापली 31-7 VAAVA

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108