Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ अतासः / अताप्तम् / अतात / / अत्राप्सी: / अत्राप्तम् / अत्राप्त / / अतासीत् / अतार्ताम् / अताप्सुः / अत्राप्सीत् / अत्राप्ताम् / अत्राप्सुः / __ तुंह-६, 52. भारj अताङ्क्षम् अतावं अताटम अताी : अतार्द्धम् . अताई अताक्षीत् अताम् अताङ्घः त्यज्- 1,52. त्या 5रवो अत्याक्षम् अत्याक्ष्व अत्याक्ष्म अत्याक्षी: अत्याक्तम् अत्याक्त अंत्याक्षीत् अत्याक्ताम् अत्याक्षुः त्रप- १,मा. जीप अत्रप्सि अत्रप्स्वहि अत्रप्स्महि अत्रप्था: अत्रप्साथाम् अत्रब्ध्वम् अत्रप्त अत्रप्साताम् अत्रप्सत त्रै- १,मा.रक्षा र अत्रासि अत्रास्वहि अत्रास्महि अत्रास्थाः अत्रासाथाम् अत्राध्वम् अत्रास्त अत्रासाताम् अत्रासत दंश्- १,५२.६श मापको अदाक्षम् अदाक्ष्व अदाक्ष्म अदाङ्क्षी: अदाष्टम् अदाष्ट अदाङ्क्षीत् अदाष्टाम् अदाक्षुः दह- 1,52. Ong अधाक्षम् अधाक्ष्व अधाक्ष्म अधाक्षी: अदाग्धम् अदाग्ध अधाक्षीत् अदाग्धाम् अधाक्षुः दा- १,मा. माप अदिषि अदिष्वहि अदिष्महि अदिथा: अदिषाथाम् अदिध्वम् अदित अदिषाताम् अदिषत

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108