Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 40
________________ दृप् - 4,52. गर्व 5रवो अदासम् / अदापर्व / अदाम / अद्राप्सम् / अद्राएव / अद्राप्स्म / अदासः / अदातम् / अदात अद्राप्सी: / अद्राप्तम् / अद्राप्त / अदार्सीत् / अदाप्र्ताम् / अदार्मुः / अद्राप्सीत् | अद्राप्ताम् / अद्राप्सुः / दृश्- 1,52. अद्राक्षम् अद्राक्ष्व अद्राक्ष्म अद्राक्षी: अद्राष्टम् अद्राष्ट अद्राक्षीत् अद्राष्टाम् अद्राक्षुः धा- 3, मा. धार। 52j अधिषि अधिष्वहि अधिष्महि अधिथाः अधिषाथाम् अधिध्वम् अधित अधिषाताम् अधिषत धू- १,मा. लाव अधोषि अधोष्वहि अधोष्महि x(3)xxxxxxx अधोष्ठा: अधोषाथाम् अधोवम् अधोष्ट अधोषाताम् अधोषत नह-४, 6.Hij પરમેનપદ अनात्सम अनात्स्व अनात्स्म अनात्सी: अनाद्धम् अनाद्ध अनात्सीत् अनाद्धाम् अनात्सुः આત્મપદ अनत्सि अनत्स्वहि अनत्स्महि अनद्धाः अनत्साथाम् अनद्ध्वम् अनद्ध अनत्साताम् अनत्सत निज्- 3,3.सा 2g પરસ્મપદ अनैक्षम् अनैक्ष्व अनैक्ष्म अनैक्षाः अनैक्तम् अनैक्त अनैक्षीत् अनैक्ताम् अनैक्षुः golu iege aur surget on31-56 .

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108