Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 57
________________ अपूरि / अनावी: अनाविष्टम् अनाविष्ट | अपूरिष्ट / अपूरिषाताम् अपूरिषत अनावीत् अनाविष्टाम् अनाविषुः पू - ,. पवित्र र ___ प्याय् - १,मा. वधू, सj પરપદ अप्यायिषि अप्यायिष्वहि अप्यायिष्महि अपाविषम् अपाविष्व अपाविष्म | अप्यायिष्ठा: अप्यायिषाथाम् अप्यायिध्वम् / अपावी: अपाविष्टम् अपाविष्ट अप्यायिढ्वम् / अपाविष्टाम् अपाविषुः | अप्यायि अप्यायिषाताम् अप्यायिषत આત્મનેપદ - फल - 1, 52. इसीभूत यj अपविषि अपविष्वहि अपविष्महि अफालिषम अफालिष्व अफालिष्म अपविष्ठाः अपविषाथाम् अपविध्वम् / अफाली: अफालिष्टम् अफालिष्ट अपविढ्वम् | अफालीत् अफालिष्टाम् अफालिषु: अपविष्ट अपविषाताम् अपविषत बुध - १,6.जोध थवो पूर - 4, मा. भर પરસ્મપદ अपरिषि अपूरिष्वहि अपूरिष्महि |अबोधिषम् अबोधिष्व अबोधिष्म अपूरिष्ठा: अपूरिषाथाम् अपूरिध्वम् / अबोधीः अबोधिष्टम अबोधिष्ट अपूरिढ्वम् | अबोधीत् अबोधिष्टाम् अबोधिषु: KHAgailu संदल धातु उपापली MDREAKXXXXI KE

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108