Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 59
________________ अवनीत् / अवनिष्टाम् अवनिषुः / अविजिष्ट अविजिषाताम् अविजिषत अवानीत् / विद् - 9, मा. meij આત્મપદ अवेदिषि अवेदिष्वहि अवेदिष्महि अवनिषि अवनिष्वहि अवनिष्महि अवेदिष्ठा: अवेदिषाथाम् अवेदिध्वम् अवनिष्ठाः / अवनिषाथाम् अवनिध्वम् अवेदिष्ट अवेदिषाताम् अवेदिषत अवथा: / वृ - 6, 8. पसंE 52j अवनिष्ट / अवनिषाताम् अवनिषत પરચ્યપદ अवत अवारिषम अवारिष्व अवारिष्म विज् - 3, 6. लय पामवो अवारी: अवारिष्टम् अवारिष्ट પરપદ अवारीत् अवारिष्टाम् अवारिषुः अविजिषम् अविजिष्व अविजिष्म આત્મપદ अविजी: अविजिष्टम् अविजिष्ट अवरिषि अवरिष्वहि अवरिष्महि / अविजीत् अविजिष्टाम् अविजिषुः अवरिष्ठा: अवरिषाथाम् अवरिध्वम् / આત્મપદ अवरिढ्वम् अविजिषि अविजिष्वहि अविजिष्महि | अविरष्ट अवरिषाताम् अवरिषत अविजिष्ठा: अविजिषाथाम् अविजिध्वम् / / वृ - 5, मा. पसंE 52j अविजिढ्वम् | अवरीषि अवरीष्वहि अवरीष्महि

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108