Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 63
________________ अजनिष्ट। अजनिषाताम अजनिषत આત્મપદ अजनि / अतनिषि अतनिष्वहि अतनिष्महि ___ जागृ - 2, 52. malj अतनि / अतनिषाथम् अतनिध्वम् / अजागरिषम् अजागरिष्व अजागरिष्म अतथा: / अतनिढ्वम् / अजागरी: अजागरिष्टम् अजागरिष्ट अतनिष्ट अतनिषाताम् अतनिषत अजागरीत् अजागरिष्टाम् अजागरिषुः ताय - 1, मा. रक्षए। इej तक्ष् - 1, 52. तीक्ष्य। 52j अतायिषि अतायिष्वहि अतायिष्महि अतक्षिषम अतक्षिष्व अतक्षिष्म अतायिष्ठाः अतायिषाथाम् अतायिध्वम् / अतक्षी: अतक्षिष्टम् अतक्षिष्ट अतायिढ्वम् अतक्षीत् अतक्षिष्टाम् अतक्षिषुः अतायिष्ट अतायिषाताम् अतायिषत तन् - 8, 6. alej तृह - 6, 52. भारj પરસ્મપદ अख़ुहिषम् / अतूंहिष्व / अतूंहिष्म / अतनिषम् / अतनिष्व अतनिष्म अतर्हिषम् / अतर्हिष्व / अतर्हिष्म ) अतानिषम् / अतुंही: / अतॄहिष्टम् / अतृहिष्ट अतनी: अतनिष्टम् अतनिष्ट अती: / अतर्हिष्टम् / अतर्हिष्ट J अतनीत् / अतनिष्टाम् अतनिषु: अतुंहीत् / अतूंहिष्टाम् / अतूंहिषुः / अतानीत् / अतीत् / अतर्हिष्टाम् / अतर्हिषुः / KE cli संस्कृत धातु ३पावली HIDI-NEX Y 54K

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108