Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ क्लिश् - 6, पर. 5रवो डी - १,४,मा. 8sg अडयिषि अडयिष्वहि अडयिष्महि अक्लेशी: अक्लेशिष्टम् अक्लेशिष्ट अडयिष्ठाः अडयिषाथाम् अडयिध्वम् / अक्लेशीत् अक्लेशिष्टाम् अक्लेशिषुः अडयिढ्वम् / तृप् - 4,52. समाधान थy अडयिष्ट अडयिषाताम् अडयिषत अतर्पिषम् अतर्पिष्व अतर्पिष्म हस् - 1, ५२.स अतपीः अतर्पिष्टम अतर्पिष्ट अहसिषम् अहसिष्व अहसिष्म अतीत् अतर्पिष्टाम् अतर्पिषुः अहसी: अहसिष्टम् अहसिष्ट व्रज् - 1,52. 1j अहसीत् अहसिष्टाम् अहसिषुः अब्राजिषम् अव्राजिष्व अब्राजिष्म स्यन्द् - मा.रQ अब्राजी: अव्राजिष्टम् अव्राजिष्ट | अस्यन्दिषि अस्यन्दिष्यहि अस्यन्दिष्महि अव्राजीत् अव्राजिष्टाम् अव्राजिषुः | अस्यन्दिष्ठाः अस्यन्दिषाथाम् अस्यन्दिध्वम् अस्यन्दिष्ट अस्यन्दिषाताम अस्यन्दिषत * કેટલાક અગત્યના અને કેટલાક અનિયમિત અદ્યતન ભૂતકાળના પાંચમા प्रारना 35o (तु.पु. मे.व.) अट् - आटीत् /

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108