Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 50
________________ આત્મપદ अस्तृषि अस्तृष्वहि अस्तथा: अस्तृषाथाम् अस्तृवम् अस्तृत अस्तृषाताम् अस्तृषत स्तृ - 8, मा. संवर अस्तीर्षि अस्तीर्घहि अस्तीमहि अस्ती : अस्तीर्षाथाम् अस्तीत्वम् अस्तीट अस्तीर्षाताम् अस्तीर्षत स्था - 1, मा. उभा रहे अस्थिषि अस्थिष्वहि अस्थिष्महि अस्थिथा: अस्थिषाथाम् अस्थिध्वम् अस्थित अस्थिषाताम् अस्थिषत स्यन्द् - 1, मा.रवू अस्यन्त्सि अस्यन्त्स्वहि अस्यन्त्स्महि | अस्यन्त्थाः अस्यन्त्साथाम् अस्यन्द्ध्वम् अस्यन्त अस्यन्त्साताम् अस्यन्त्सत HIT - स्पृश् - 6,52. स्पर्श 5रवो अस्पाक्षम् / अस्पार्श्व / अस्पाक्ष्म अस्पाक्षम् / अस्पाक्ष्व / अस्पाक्ष्म / अस्पार्भी: / अस्पाटम् / अस्पार्ट अस्पाक्षी: / अस्प्राष्टम् / अस्प्राष्ट / अस्पार्षीत् / अस्पार्टाम्। अाक्षुः / अस्माक्षीत् / अस्प्राष्टाम् / अस्प्राक्षुः / हद् - 1, मा. मशुथि रवी अहत्सि अहत्स्वहि अहत्स्महि अहत्था: अहत्साथाम् अहवम् अहत्त. अहत्साताम् अहत्सत हा - 3, मा. अहासि अहास्वहि अहास्महि अहास्था: अहासाथाम् अहाध्वम् अहास्त अहासाताम् अहासत स्वप् - 2, 52. सूg अस्वाप्सम् अस्वाप्स्व अस्वाप्स्म oilu siega पातु पापली MP-TE

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108