Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ विद् - 2, मा. merg अवित्सि अविस्वहि अविस्महि अवित्था: अवित्साथाम् अविद्ध्वम् अवित्त अवित्साताम् अवित्सत वृ - 1, 5, मा. वर अवृषि अवृष्वहि अवृष्महि अवृथा: अवृषाथाम् अवृवम् अवृत अवृषाताम् अवृषत वृ - , मा. वर अबूर्षि अचूर्ध्वहि अवूमहि अवू : अवर्षाथाम् अवूवम् अवूट अवर्षाताम् अवर्षत व्ये - 1, मा. संवर अव्यासि अव्यास्वहि अव्यास्महि अव्यास्था: अव्यासाथाम् अव्याध्वम् अव्यास्त अव्यासाताम् अव्यासत / 30 AAKHIRA शप् - 1, . शाप मापको પરસ્પપદ अशाप्सम् अशाप्स्व अशाप्स्म अशाप्सी: अशाप्तम् अशाप्त अशाप्सीत् अशाप्ताम् अशाप्सुः આત્મપદ अशाप्सि अशाप्स्वहि अशाप्स्महि अशप्थाः अशप्ताथाम् अशष्ध्वम् अशप्त अशप्साताम् अशप्सत श्रु - 5, पर. सामj अश्रीषम् अश्रौष्व अश्रीष्म अश्रौषी: अश्रौष्टम् अश्रौष्ट अश्रौषीत् अश्रौष्टाम् अश्रौषु: सञ् - 1, 52. संगरवो असायम् असाक्ष्व असाङ्क्ष्म असाक्षी: असाङ्क्ताम् असाङ्क्त असाङ्क्षीत् असाङ्क्तम् असाक्षुः Koli संस्कृत धातु उपाशी लाI-

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108