Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 32
________________ श्रु (श्रावयति-ते) - ५,५२.सामnj वे (वाययति-ते) - १,५२.जोलावj अशिश्रयम्। अशिश्रवाव / अशिश्रवाम] अजूहवम् / अजूहवाव / अजूहवाम / अशुश्रवम् / अशुश्रवाव अशुश्रवाम | अजुहावम् , अजुहावाव J अजुहावाम J अशिश्रवः / अशिश्रवतम् / अशिश्रवत / अजूहव: / अजूहवतम् / अजूहवत / अशुश्रवः / अशुश्रवतम् / अशुश्रवत अजुहाव: J अजुहावतम् J अजुहावत / अशिश्रवत् / अशिश्रवताम् / अशिश्रवन् / अजूहवत् / अजूहवताम् / अजूहवन् / * अशुश्रवत् / अशुश्रवताम् / अशुश्रवन् अजुहावत् अजुहावताम् / अजुहावन् J * કેટલાક અગત્યના અને કેટલાક અનિયમિત અધતન ભૂતકાળના ત્રીજા ___प्रारना 35o (कृ.पु.मे.व.) वेष्ट् (वेष्टयति-ते)- अववेष्टत्/अविवेष्टत् / | कथ् (कथयति-ते) - अचकथत् / चेष्ट् (चेष्टयति-ते)- अचचेष्टत्/ अचिचेष्टत् / गण (गणयति-ते) - अजीगणत्/अजगणत् / , स्वप् (स्वापयति-ते)- असुषुपत् / अजीगणत/अजगणत / स्पश् (स्पाशयति-ते)- अपस्पशत् / स्तन् (स्तनयति-ते) - अतस्तनत् / वृत् (वर्तयति-ते) - अवीवृतत् / अववर्तत् / | गद् (गदयति-ते) - अजगदत् / कृत् (कीर्तयति-ते) - अचीकृतत्/अचिकीर्तत् / / पत् (पतयति-ते)- अपपमत् / FREEEEEEE ETola sage and sपापली -xxx

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108