Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 30
________________ अश् (आशयति-ते) - 6,५२.जावं अजिघ्रिपः / अजिघ्रिपतम् / अििध्रपत। आशिशम् आशिशाव आशिशाम अजिघ्रपः अजिघ्रपतम् अजिघ्रपत , आशिश: आशिशतम् आशिशत अजिघ्रिपत् / अजिघ्रिपताम् / अजिघ्रिपन् / आशिशत् आशिशताम् आशिशन् अजिघ्रपत् Jअजिघ्रपताम् अजिघ्रपन् / खन् (रोनयति-ते) - 1,6. breig स्तृ (स्तारयति-ते) - 5,42. dish પરસ્મપદ अतस्तरम् अतस्तराव अतस्तराम अचीखनम् अचीखनाव खचीखनाम अतस्तर: अतस्तरतम् अतस्तरत अचीखन: अचीखनतम् अचीखनत अतस्तरत् अतस्तरताम् अतस्तरन् अचीखनत् अचीखनताम् अचीखनन् |स्था (स्थापयति-ते) - 1,52. स्थापना 52वी આત્મને પદ अतिष्ठपम् अतिष्ठिपाव अतिष्ठिपाम अचीखने अचीखनावहि अचीखनामहि अतिष्ठिप: अतिष्ठिपडम् अतिष्ठिपत अचीखनथा: अचीखनेथाम अचीखनध्वम | अतिष्ठिपत् अतिष्ठिपताम् अतिष्ठिपन् अचीखनत अचीखनेताम् अचीखनन्त स्मृ (स्मारयति-ते) - १,५२.स्भरए। 52j घ्रा (घ्रापयति-ते) - 1, 52. सूंघj असस्मरम् असस्मराव असस्मराम अजिघ्रिपम् / अजिघ्रिपाव / अजिघ्रिपाम।। असस्मर: असस्मरतम् असस्मरत अजिघ्रपम् / अजिघ्रपाव / अजिघ्रपाम | असस्मरत् असस्मरताम् असस्मरन् KE ROXE X Todi ite uld sugal work

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108