Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 27
________________ अदीदिप: / अदीदिपतम् / अदीदिपत / नु (नावयति-ते) - 2, 6.स्तुति रवी अदिदीप: / अदिदीपतम् अदिदीपत / પરસ્મોપદ अदीदिपत् / अदीदिपताम् / अदीदिपन् अनूनवम् अनूनवाव अनूनवाम अदिदीपत् / अदिदीपताम् / अदिदीपन् अनूनवः अनूनवतम् अनूनवत दृ (दारयति-ते) - 8,52. Isj अनूनवत् अनूनवताम् अनूनवन् આત્મનેપદ अददरम् अददराव अददराम अनूनवे अनूनवावहि अनूनवामहि अददर: अददरतम् अददरत अनूनवथाः अनूनवेथाम् अनूनवध्वम् अददरत् अददरताम् अददरन् अनूनवत अनूनवेताम् अनूनवन्त द्रु (द्रावयति-ते) - 1,52. पीing, rg पा (पाययति-ते) - 5,52. पीj अदिद्रवम् / अदिद्रवाव ।अदिद्रवाम / अपीप्यम् अपीप्याव अपीप्याम अदुद्रवम् / अदुद्रवाव अदुद्रवाम , अपीप्य: अपीप्यतम् अपीप्यत अदिद्रवः / अदिद्रवतम् / अदिद्रवत / अपीप्यत् अपीप्यताम् अपीप्यन् अदुद्रवः / अदुद्रवतम् / अदुद्रवत / पीड् (पीडयति-ते) - 10,52. पीडा थवी अदिद्रवत् / अदिद्रवताम् / अदिद्रवन् / अपीपिडम् / अपीपिडाव / अपीपिडाम / अदुद्रवत् / अदुद्रवताम् / अदुद्रवन् / अपिपीडम् | अपिपीडाव J अपिपीडाम J REClu Aed धातु पापली Mix XXXXXXXXXXSAKEE

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108