Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ असिचत असिचेताम् असिचन्त __ सिध् - १,५२.सिद्ध यj असिधम् असिधाव असिधाम असिध: असिधतम् असिधत असिधत् असिधताम् असिधन् सृ - 3,52. सरsg असरम् असराव असराम असर: असरतम् असरत असरत् असरताम् असरन् स्तम्भ - ५,,पर. 225Q अस्तम्भम् / अस्तम्भाव अस्तम्भाम अस्तम्भिषम् / अस्तम्भ: / अस्तम्भतम् अस्तम्भत अस्तम्भी: / अस्तम्भत् / अस्तम्भताम् अस्तम्भन् अस्तम्भीत् / स्निह् - 4,52. स्नेह रवो अस्निहम् अस्निहाव अस्निहाम अस्निहः अस्निहतम् अस्निहत अस्निहत् अस्निहताम् अस्निहन् स्फुट् - 6, 52. प्रगट यj अस्फुटम् / अस्फुटाव अस्फुटाम अस्फुट: ' अस्फुटतम् अस्फुटत अस्फुटत् अस्फुटताम् अस्फुटन् अस्फोटीत् स्यन्द् - 1,52. 24sj अस्यदम् अस्यदाव अस्यदाम अस्यदः अस्यदतम् अस्यदत अय्यदत् अस्यदताम् अस्यदन् (अस्यन्त्त-अस्यन्दिष्ट) युज् - 1,52.sg अयुजम् अयुजाव अयुजाम . ..-...-...-...-...-...-...-...-. AAD . . सुनधि संस्कृत धातुपावलीलाम VAAVAAAAAAAVAAVAAVAAV. VAAVAAV

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108