Book Title: Subodh Sanskrit Dhatu Rupavali Part 04
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 22
________________ अशुचत् अशुचताम् अशुचन् (अशोचित्-अशोचिष्ट) शुभ् - १,५२.यमऽj अशुभम् अशुभाव अशुभाम अशुभ: अशुभतम् अशुभत अशुभत् अशुभताम् अशुभन् (अशोभिष्ट) श्चुत् - 1,52.245g अश्चुतम् अश्चुताव अश्चुताम अश्चुतः अश्चुतम् अश्चुतत अश्चुतत् अश्चुतताम् अश्चुतन् (अश्चोतीत) श्रम् - 4,52. थाj अश्रमम् अश्रमाव अश्रमाम अश्रमः अश्रमतम् अश्रमत अश्रमत् अश्रमताम् अश्रमन् 13 श्लिष् - ४,५२.योटj अश्लिषम् अश्लिषाव अश्लिषाम अश्लिष: अश्लिषतम् अश्लिषत् अश्लिषत् अश्लिषताम् अश्लिषन् सद् - 1, 52. असदम् असदाव असदाम असद: असदतम् असदत असदत् असदताम् असदन सिच - 6, 8.7iej પરમેપદ असिचम् असिचाव असिचाम असिच: असिचतम् असिचत असिचत् असिचताम् असिचन् આત્મપદ असिचे असिचावहि असिचामहि असिचथाः असिचेथाम् असिचध्वम् Clu hd धातु ३पापली vi-GES

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108