Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 278
________________ א द्वादशानुप्रेक्षा: ७ आस्त्रवानुप्रेक्षा अजस्र मास्रवन्त्यात्मन् ! दुसोंचाः कर्म पुद्गलाः । तैः पूर्णस्त्वमधोऽधः स्याजू, जलपूर्णो यथा प्लवः ||२७|| तन्निदानं तवैवात्मन् 1 योगभावी सदातनी । J विद्धि परिस्पन्दं परिणामं शुभाशुभं ||२८|| आस्रवोऽयमसुष्येति ज्ञात्वात्मन् ! कर्मकारणे । तत्तन्निमिवैधुर्यादपवाह्योगो भव ।। २९ ।। ८ संवरानुप्रेक्षा संरक्ष्य समिति गुप्ति-मनुप्रेक्षापरायणः । तपःसंयमधर्मात्मा त्वं स्या जितपुरीषहः ॥ ३०॥ एवं च त्वयि सत्यात्मन् कर्मास्वनिरोधनात् । नीरन्ध्रपतद्भूया, निरपायो भवाम्बुधौ ||३१|| विकथादिवियुक्तस्त्वमात्मभावनयान्वितः । त्यक्तवाह्यस्पृहो भृया, गुप्त्याद्यास्ते करस्थिताः ||३२|| एवमक्लेशगम्येऽस्मिन् नात्माधीनतया सदा । 1 " श्रेयमार्गे मतिं कुर्याः, किं बाह्ये तापकारिणि ॥ ३३॥ शुकनिर्वन्धतो वा सुतस्तव हृद्न्यथा । प्रत्यक्ष नन्वात्मन् !, प्रत्यक्ष निरयोचिता ||३४|| ९ निर्जरानुप्रेक्षा रत्नत्रयप्रकर्षेण, बद्धकर्मक्षयोऽपि ते । आध्मातः कथमप्यग्नि- दोघं किं वावशेषयेत् ||३५|| २६७

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331