Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 303
________________ द्वाविंशतिपरिषहाः २० सरकार पुरस्कारपरीषहः ख्यातोऽहं तपसा श्रतेन च पुरस्कारं प्रशंसां नति । भक्त्या मे न करोति कोऽपि यतिषु ज्येष्ठोऽहमेवेति यः ॥ ग्लानिं मानतां न याति स मुनिः सत्कारजातार्तिजिद् । दोषा मे न गुणा भवन्ति न गुणा दोषाःस्युरित्यन्यतः १ ।। २१ ।। १ अन्यजनात् । २८२ २१ याञ्चापरीषहः प्राज्यं राज्यमुदस्य १ शास्वरुपद - प्राप्त्यै तपोवृंहणे २ । देहो हेतुरयं हि युक्त्यनुगता, चास्य स्थितिस्तत्कुतः ॥ भिक्षायै भ्रमणं हियः पदसिदं यस्मान् महार्थास्पदं । नीचैर्वृतिरनिन्दितेति विचरन् याञ्चाजयः स्थान् मुनिः । २२ 1 १ त्यक्त्वा । २ वृद्धी । ३ चर्यां गच्छन् । २२ निषद्यापरीषहः १ सर्वाशाशमहान्धकारपुरुत्रायामां त्रियामां यमी । योगें योगमयत्यवार्यमहिमाऽऽभोगै मुहूर्त्तं यथा ।। क्षेत्रे स्त्रीजनपश्वधरहिते, हृद्ये निषद्यास्थितः । सन्नत्युग्रनिशाचराप्रतिहत-ध्यानो निषद्याजयी ||२३|| १ सर्वादिग्भक्षक तीव्रतमबलदीर्घा । २ रात्रि 1 महिम्ना आभोगः परिपूर्णतायेषां तैः । ३ अवार्य इति श्रीवीरतन्दिप्रणीतद्वाविशतिपरीषहाः सम्पूर्णाः ।

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331