________________
द्वाविंशतिपरिषहाः
२० सरकार पुरस्कारपरीषहः ख्यातोऽहं तपसा श्रतेन च पुरस्कारं प्रशंसां नति । भक्त्या मे न करोति कोऽपि यतिषु ज्येष्ठोऽहमेवेति यः ॥ ग्लानिं मानतां न याति स मुनिः सत्कारजातार्तिजिद् । दोषा मे न गुणा भवन्ति न गुणा दोषाःस्युरित्यन्यतः १ ।। २१ ।।
१ अन्यजनात् ।
२८२
२१ याञ्चापरीषहः प्राज्यं राज्यमुदस्य १ शास्वरुपद - प्राप्त्यै तपोवृंहणे २ । देहो हेतुरयं हि युक्त्यनुगता, चास्य स्थितिस्तत्कुतः ॥ भिक्षायै भ्रमणं हियः पदसिदं यस्मान् महार्थास्पदं । नीचैर्वृतिरनिन्दितेति विचरन् याञ्चाजयः स्थान् मुनिः । २२
1
१ त्यक्त्वा । २ वृद्धी । ३ चर्यां गच्छन् ।
२२ निषद्यापरीषहः
१ सर्वाशाशमहान्धकारपुरुत्रायामां त्रियामां यमी । योगें योगमयत्यवार्यमहिमाऽऽभोगै मुहूर्त्तं यथा ।। क्षेत्रे स्त्रीजनपश्वधरहिते, हृद्ये निषद्यास्थितः । सन्नत्युग्रनिशाचराप्रतिहत-ध्यानो निषद्याजयी ||२३||
१ सर्वादिग्भक्षक तीव्रतमबलदीर्घा । २ रात्रि 1 महिम्ना आभोगः परिपूर्णतायेषां तैः ।
३ अवार्य
इति श्रीवीरतन्दिप्रणीतद्वाविशतिपरीषहाः सम्पूर्णाः ।