Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
गृहवास निन्दा
चिरवर्धिनोऽपि संयम-विटपी अमनतं विना पुंसाम् । स्वर्गामृतफलनिचयं, फलति न कालत्रये त्रिलोकोडापे १७७ पलपूतिरुधिररचिते, योषिद्गाने विमुच्य ये प्रीतिम् । मात्मनि निजे रमन्ते, त एव धन्याः महामान्याः ||१०८।।
ये ब्रह्मचर्येण युता भवन्ति । ___ भवन्ति ते नागनरेन्द्रमान्याः ।। योगीन्द्रवन्धं सरणि शिवस्य | नमामि तद् धर्मधरापति तम् ॥१०९।। ॐ ह्रीं ब्रह्मचर्यधर्माङ्गाय नमः
इति ब्रह्मचर्य धर्मः इति धर्मकुसुमोद्यानम्
गहवासनिन्दा क्यचन भजति धर्म क्याप्यधर्म दुरन्तम् । क्वचिदुभयमनेकं शुद्धबोधोऽपि गेही ।। कमिति गृहवासः शुद्धिकारी मलानामिति विमलमनस्कैस्त्यज्यते स विधाऽपि ||२|| सर्व धर्ममयं क्वचित् क्वचिदपि प्रायेण पापात्मकम् । क्वाप्येतद् द्वयवत् करोति चरितं प्रज्ञाधनानामपि ।। तस्मादेव तदन्धरज्जवलनं स्नानं गजस्याऽथवा । मच्चोन्मत्तविचेष्टितं न हि हितो गेहाश्रमः सर्वथा ॥२॥

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331