Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
धर्मकुसुमो धाराम्
अथ ब्रह्मचर्य धर्मः
दूरादेव समुज्झित्वा नारी नरकपद्धतिम् । समुच्यते ॥ १०० ॥
ह्मण
३९०
नागरीमात्र परित्यागी निखिल ब्रह्मचर्यवान् । स्वस्त्रीमन्तोषमापन्नो, देशतो ब्रह्मचर्यवान् ।। १०१ ।। मुक्तिस्त्रीप्रीतिसम्प्राप्ये, मनीषा यदि वर्तते । तर्हि त्यज झगित्येव, नारीं व्रतविदूषिकाम् ||१०२ ॥ ब्रह्मचर्यस्य सम्प्राप्त्यै भामिनीमभिधानतः । चेतसो गतिमारुष्य, स्वात्मध्यानपरो भव ॥ १०३ ॥ दुःशीलजनसंसर्ग कापथस्य प्रवर्तकम् । त्यज ब्रह्मव्रतप्राप्तयें असिङ्गमिव द्रुतम् ||१०४ || चितं संयुध्य षण्डं ह्यनुनय निपुणं प्रेषितं मानिनीषु । कष्ट भो तत्तु तत्रानरतमखिलावेव सक्तं समासीत् ॥ sो प्रज्ञातीनां प्रवर ! तब मतेः पाणिने ! विभ्रमः कः येन त्वं मर्त्यरूपे मनसि दिशसि हा संततं षण्डभाव | १०५ । त्यक्त्वैकं ब्रह्मचर्यं जगति खलु जनाः राजयक्ष्मादिबाधां । क्षोणीपालः प्रदत्तं कठिनतरमहादण्डनं लोकनिन्दाम् || मत्वा श्वभ्रालयेषु ज्वलनवितपनं क्षारपानीयसेकम् । शालू मल्यारोहणं वा बहुविधविपुलं दुःखमेवाप्नुवन्ति । १०६ ।
1

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331