Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
धर्मकुसुमोद्यानम्
०६ यथा पलं व्योमचरै बिहायसि ।
पयश्वरै वारिणि भूमिगोचरः ।। भुवीह नित्यं परिभुज्यते तथा ।
सदा धनी सर्वजनैश्च सर्वतः ॥९३।। भवेत् तवेच्छा यदि मुक्तिकामिनी।
मुखक्षपानाथमिहेव वीसितम । विमुश्चतां तर्हि सुमृछिको प्रियां ।
यतोऽभ्यनया सहिताः प्रिया भवेत् ।।९।। अकिञ्चनत्योपयुताः तपस्विनः, सुतोषपीयूषपयोधिपूरगाः । वने गृहे शैलचये सरित्पती, सदाऽऽप्नुवन्त्येव निजात्मज सुखं । सहस्रमध्येसम्मुदारघोषणामिमा समक्ष प्रतिपक्षिणां ब्रवे । परिग्रहो नैव जनस्य चेद् भवेत्, तीयं दुःखलव लमते न हि ।९६। यथा प्रवातोज्झितमध्यभूमी, मध्याह्नकाले तरचरा समस्ताः । निजस्वरूपे ह्यचला भवन्ति, तथा जनाः सङ्गसमूहहीनाः ।९७१ इतिस्थिते पण्डितमानिनो नराः परिग्रहे चाऽपि सुखं दिशान्ति ये कथं न ते नाम विषेण मङ्गतं, वदन्ति दुग्धं बहुजीवि कारणम् ।
आत्मानमेतं परितः प्रभावात, गृहाति यस्माद्धि परिग्रहोऽयम् । तस्मादरं तं परिमुव्य पूर्ण-मकिञ्चनत्वं मनसा स्मरामः ||९९।।
ॐ ह्रीं आकिञ्चन्यधर्माङ्गाय नमः
इति आकिञ्चन्यधर्मः

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331