Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 327
________________ महावीरस्तवनम् बगजीवधातीनि घातीनि कृत्वा । इतान्येव लेमें परं ज्ञानतस्वम् ।। अलोकं च लोक व्यलोकीदयो यः । स वीरः प्रवीरः प्रमोद प्रदद्यात् ।।१९।। सशियस विओ गुरुगोरमी यम् । समासीनमाराद् विलोक्यैव नूनम् ।। मदं भूरिमानं समोच स्वकीयम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।२०|| सुरेन्द्रानुगेनालकानायकेना551 कृतास्थानभूमि समास्थाय दिव्यः ।। वचोभिर्य ईशो दिदेशार्थसार्थम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ॥२१।। विहुत्यार्य खण्डे सुधर्मामृतस्प । प्रवृष्टया समस्तान् जगजीवसस्यान् ।। प्रवृद्धान् चकारानरूपोऽधिपो यः । स वीरः प्रवीर प्रमोदं प्रदद्यात् ।।२२॥ अनेकान्तदण्डः प्रचण्डैरखण्डः । समुदण्डवादिप्रवेतण्डगण्डान् ।। विभेदाशु यश्च प्रकृष्टप्रमाणः ॥ स वीरः प्रकीरः प्रमोदं प्रदद्यात् ।।२३।। ततो ध्यानरूपं निशात विसातम् । कपाणं स्वपाणी य आदाय सथः ।।

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331