Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 326
________________ ही प्लान् ३१५ अधिगतगुणसारः कीर्णसत्कीर्तिभारो। जयति जयति सारो वीरनाथोऽस्तमारा ॥१३॥ विनिहतभवजाला प्राप्तसत्कीतिमाला । शसिसमशुचिमालः कर्मन्दककालः ।। हतमनसिजचाला साधुसंदोहपालो। जयति विजितकालो वीरनाथो नृपालः ।।१४।। निखिलगुणसुपूरः कर्मपाशेकदूरो। भवतिमिरसमरः पापसैन्य कशूरः । जयति जनसुबन्धः साधुसङ्घ कवन्धः । चरमजिनवरेन्द्रः पादनम्रामरेन्द्रः ॥१५॥ भुजङ्गप्रयातं छन्द: अगाचे भवाब्धौं पतन्तं जनं यः । समुद्दिश्य तत्त्वं सुखादय चकार ।। दयाब्धिः सुखान्धिः सदा सौख्यरूपः । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।१६॥ विदग्धोऽपि लोकः कतो येन पुग्धः । स कामः प्रकामं रतञ्चात्मतत्त्वे ।। न शक्तो बभूव प्रजेतुं मनाग यम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।१७।। यदीयं प्रवीय हि बाल्येऽपि देवो । धृताहीन्द्ररूपो न किञ्चिद् विवेद ।। प्रमोदस्वरूपस्त्रिलोकी प्रभूपः । स वीर प्रबीरः प्रमोदं प्रदद्याद ||१८|

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331