Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
महावीरस्तवनम्
आनन्द मन्दिरममन्दमनिन्द्यमाद्यम् । वन्दारुषून्द परिचन्द्य पदारविन्दम । कुन्दा तिसुन्दरयशोविजितेन्द्र बिम्बम् वन्दे मुदा जिनपतिं वरवीरनाथम् ||३|| गन्धर्व गीत गुण गौरवगीयमानम् | सबोध दिव्यमहसा महता सुयुक्तम् || वन्दे जिनं जितभत्रं खलु वर्धमानम् । संवर्धमानमहिमानमुदार मोदाद ||४|| नीहारहारहरहाल सङ्घासकाश - | संकाशकीर्तिमतिवीरमुदारबोधम् ॥ देवेन्द्रवृन्द परिवन्दितपादपद्मम् ।
३१३
वन्दे विभुं जिनपति त्रिशलातनूजम् ||५|| शार्दूलविक्रीडित छन्दः यद्गर्भस्थ महोत्सवे सुरचर्य राकाश संपातितैः । नानावर्णधरै विचित्र मणिभिः संवादितं भृतलम् ॥ शुम्भद्र पधरंस्तदीयगुणै रेजे यथा लाञ्छितम् । स श्रीवीरवरो वितुङ्गहृदयः पायात् सदा नः प्रभुः || ६ || प्रोङ्ग गिरिराजरम्य शिखरे भीरोद घेराहृतः । चञ्चचन्द्रकला कलावतुलितैरम्भोभिरानन्दिताः || जातं यं परिसङ्गताः सुरखराः संसिक्कत्रन्तः स्वयम् | स श्रीवीरवरो विहृदयः पायात्सदा नः प्रभुः ॥७॥ मो नित्यं जगतीतले किमपि हा हा विद्यते कुत्रचित् ।

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331