Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
महावीरस्तवनम्
निरन्तरानिलदाहदुर्गमे । कुवासनाध्वान्तविलुप्तलोचने | अनेकचिताज्वरनिशितान्मनाम् । नृणां गृहे नादिर्तयति । ३ प्रतिक्षणं द्वन्द्वगतार्तचेतसां । नृणां दुराशाग्रहपीडितात्मनाम् । नितम्बिनीलोचनचौरसङ्कटे । गृहाश्रमे नात्महितं प्रसिध्यति ॥ ४ ॥ ॥ नप्रमादजयं कर्तुं धीधनैरपि पार्थते । महाव्यसनमडकीर्णे गृहवासेऽतिनिन्दिते ||५|| शक्यते न वशीकर्तुं गृहिमि श्चपलं मनः । अतश्चित्तप्रशान्त्यर्थं सद्भिस्त्यक्ता गृहस्थितिः || ६ | दह्यमाने जगत्यस्मिन् महता मोहरह्निना । प्रमादमदमुत्सृज्य निष्क्रांता योगिनः परम् ||७ पण्डित पन्नालाल साहित्याचार्यरचितम् महावीरस्तवनम्
३१२
वसन्ततिलका छन्दः
वीर ! हे गुणनिधे ! त्रिशलातन्त्र ! | मज्जन्तमत्र भगवारिनिधौ दयालो ! ॥ दत्त्वावलम्बनमतः कुरु मां विदुरम् । मुक्त्वा भवन्तमिह के शरणं व्रजानि || १॥ पापप्रचण्डवनवह्निशमे नदीष्णम् । सच्चातका वलितृषापरिहारदक्षम् ॥ सन्मानसस्य परिवृद्धिकरं समन्तात् । तं वीरवारिदमहं विनमामि सम्यक् || २ ||

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331