Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________ 320 सल्लेखनाप्रकरणम् सुरौं प्रवचनकुशले साधुजने यत्नकर्मणि प्रवणे / चिरो च समाधिरते किमिहासध्यं यतेरस्ति // 12 // जीवितमरणाशंसे सुहृदनुरागः सुखानुबन्धविधिः / एते सनिदाना स्युः सल्लेखनहानये पञ्च // 13 // शिक्षयेच्वेति तं सेयमन्त्या सल्लेखनाऽऽर्य ! ते / अतीचारपिशाचेभ्यो रसैनामतिदुर्लभाम् / / 14 / / प्रतिपचों सजन्नस्यां मा शंस स्थास्नु जीवितम् / भ्रान्त्या रम्यं वहिवस्तु हास्यः को नाऽऽयुराशिषा ||15|| परीषहमयादाशु, मरणे मा मतिं कृथाः / दुःख सोढा निहन्त्य हो ब्रह्म हन्ति मुमधु कः // 16 // सहपांसुक्रीडितेन स्त्रं सख्या माऽनुरञ्जय / ईशै बहुशो भुक्तं मोहदुर्ललितरलम् // 17 // मा समन्याहरप्रीति-विशेषे कुत्रचित् स्मृतिम् / वासितोऽक्षसुरवैरेव बंभ्रमीति भवे भवी // 18 // मा काक्षी विभोगादीन् रोगादीनिव दुःखदान | घृणीते कालकूटं हि का प्रसाद्येष्टदेवताम् / / 19 // आराध्य रत्नत्रयमित्यमर्थी / समर्पितात्मा गणिने यथावत् / / समाधिभावेन कृतात्मकार्यः / कृती जगन्मान्यपदप्रभुः स्यात् // 20 // इति सल्लेखनाप्रकरणम्

Page Navigation
1 ... 329 330 331