Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
सल्लेखनाप्रकरणम् तरुदलमिव परिपक्वं स्नेहविहीनं प्रदीपमिव देहम् । स्वयमेव विनाशोन्मुखमवबुध्य करोतु विधिमन्त्यम् ||१|| गहनं न शरीरस्य हि विसर्जन किं तु गहन मिह वृत्तम् । तत्र स्थास्नु विनाश्यं न नश्वरं शोच्यमिदमाहुः ।।२।। प्रतिदिवसं विजहद् बलमुज्झमुक्ति त्यजतप्रतीकारम् । यपुरेव नृणां निगिरति चरमचरित्रोदयं समयम् ॥३॥ सविधा याउपकृतिरिव जनिताऽखिलकायकम्पनातङ्का । यमदूनीव जरा याद समागता जीवितेषु कस्तपः ॥४॥ कर्णान्तकेशपाश ग्रहणविधेचौंधितोऽपि यदि जरया । स्वस्य हितेषी न भवति तं किं मृत्युनं संग्रसते ।।४।। उपनामादिभिरङ्ग कषायदोषे च बोधिभावनया । कृतसल्लेखनकर्मा प्रायाय यतेत गणमध्ये ।।६।। धमनियमस्वाध्यायास्तपांसि देवाचनाविधिर्दानम् । एतत्सर्वं निष्फलमवसाने चेन्मनो मलिनम् ।।७।। द्वादशवर्षाणि नृपः शिक्षितशस्त्रो रणेषु यदि मुह्येत् । किं स्यात्स्यास्त्रविधे यथा तथान्ते यतेः पुराचरितम् ||८|| स्नेहं विहाय बन्धषु मोह विभवेषु कलुषतामहिते । गणिनि च निवेद्य निखिलं दुरीहितं तदनु भजतु विधिमुचितम्।९ अशनं क्रमेण हेयं स्निग्धं पानं ततः खवरं चैव । तदनु च सर्व निवृत्ति कुर्याद् गुरुपञ्चकस्मृती निरतः ॥१०॥ कदलिधातवदायुषि कृतिनां सकदेव विरतिमुपयाति । तत्र पुनर्नेष विधिर्यद् दैवे क्रमविधिर्नास्ति ।११।।

Page Navigation
1 ... 328 329 330 331