Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
धर्मकुसुमोद्यानम् आहारामयबोधौषधिप्रभेदैः हि भिद्यते स पुनः । त्यागश्मतुःप्रकारः श्रेयःसम्पत्तिसंहेतुः ॥७॥ चतुर्विधाहारो पक्षपस्विनिचयाय दीयते भक्त्या । आहारत्यागोऽसौ यतिपतिभिः शस्यते बहुशः ॥७६।। प्रवचनपरप्रसारः बहूपकारं करोति किल लोके । एकः प्रवीणभिक्षुः, निजयोग्याहारमादाय ॥७७|| विषवेदनरक्तक्षय-शस्त्रग्रहणसंक्लेशभावेन । ! नश्यामि रक्षामदाननिहोलमले पनिमि: 19.!! काश्चनगिरिसमकश्चिन-दानसंजनितसुपुण्यमानं हि । एकप्राणिसुरक्षा-जनितसुकृतमानतो हीन ||७९|| सूर्यामुखदुर्भध-ध्वान्तविलोचनजगञ्जनानाञ्च । सबोधदिव्यभानु-प्रकाशदानं तृतीयं स्यात् ।।८०|| अपि मो ! जगतां देहि झानमनन्तं निरन्तरं सद्यः झानमिदमेकमेव भवसागरतरणसंतरणिः ॥८१।। श्वासादिवेदनाचय-दाखितवपुषां निरन्तरं पुंसां । योग्यचिकित्सादानं-चौषधदानं प्रचक्षते सद्भिः ||८२।।
हो गुणधर ! जलघर ! ह्यन्यन्धशरणं विहाय सारङ्गम् । वर्षसि भूधरशिखरे, पयोधिपूरे च किं नित्यं ।।८३।। किमिति कठोरं गर्जसि, सलिलस्य शीकरं नैव । मा मा वर्षाऽम्भोधर । त्यजतु कठोर तु गर्जनं समः ।।४।।

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331