Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
३०८
धर्मकुसुमोद्यानम्
तृष्णादानवपीडित-विपद्यमानं नरं पुरो दृष्ट वा । जलधे ! चपलतरङ्ग विनर्तमानो न लबसे कस्मात् ।।८।। हंहो मलयज ! मूले, सदा निषण्णान् भुजङ्गमान् वारय । येन तव सुरभिसारं, भोक्तु शक्नोति जगदेतत् ।।८६।। मा कुरु मा कुरु शोक, रत्नसमूह व्यये च हे रोहण ।। झगिति पयोधररावो दास्यति रत्नानि ते बहुशः ॥८७|| रे खजूरानोकुह ! किमेवमुत्त गमानमुबहसि । छायापि ने जोश्या गाहानं कि सिरेशिः ८॥
त्यागं विना नैव भवेच्च मुक्तिः । त्यागादृते नास्ति हितस्य पन्थाः ॥ त्यागो. हि लोकोचरमस्ति तत्वं । यस्मात्तोऽहं किल तं नमामि ||८||
ॐ ह्रीं त्यागधर्माङ्गाय नमः __इति त्यागधर्मः
अथ आकिञ्चन्यधर्मः यस्य किश्चन नास्तीहाऽकिञ्चनः स जनो मतः । तस्य भावो भवेन नून-माफिञ्चन्यं मुनिप्रियं ॥९०|| परिग्रहोऽयं द्विविधः समुक्तः । बाह्यस्तथान्यन्तरसङ्गतश्च ।। बाह्यस्य मोक्षेण न तत्र लाभो । बाह्यतरं तेन विमुञ्च पूर्वम्।९१। परिग्रहग्राहनिपीडितो जनः क्वचिञ् जगत्या लमते न मङ्गलम् । अतो महामङ्गलसङ्गालिप्सुभिः, विहायतामेष परिग्रहो ग्रहः १९२।

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331